| Singular | Dual | Plural | |
| Nominativo |
दिधिषु
didhiṣu |
दिधिषुणी
didhiṣuṇī |
दिधिषूणि
didhiṣūṇi |
| Vocativo |
दिधिषो
didhiṣo दिधिषु didhiṣu |
दिधिषुणी
didhiṣuṇī |
दिधिषूणि
didhiṣūṇi |
| Acusativo |
दिधिषु
didhiṣu |
दिधिषुणी
didhiṣuṇī |
दिधिषूणि
didhiṣūṇi |
| Instrumental |
दिधिषुणा
didhiṣuṇā |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभिः
didhiṣubhiḥ |
| Dativo |
दिधिषुणे
didhiṣuṇe |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Ablativo |
दिधिषुणः
didhiṣuṇaḥ |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Genitivo |
दिधिषुणः
didhiṣuṇaḥ |
दिधिषुणोः
didhiṣuṇoḥ |
दिधिषूणाम्
didhiṣūṇām |
| Locativo |
दिधिषुणि
didhiṣuṇi |
दिधिषुणोः
didhiṣuṇoḥ |
दिधिषुषु
didhiṣuṣu |