Sanskrit tools

Sanskrit declension


Declension of दिधीषु didhīṣu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधीषुः didhīṣuḥ
दिधीषू didhīṣū
दिधीषवः didhīṣavaḥ
Vocative दिधीषो didhīṣo
दिधीषू didhīṣū
दिधीषवः didhīṣavaḥ
Accusative दिधीषुम् didhīṣum
दिधीषू didhīṣū
दिधीषूः didhīṣūḥ
Instrumental दिधीष्वा didhīṣvā
दिधीषुभ्याम् didhīṣubhyām
दिधीषुभिः didhīṣubhiḥ
Dative दिधीषवे didhīṣave
दिधीष्वै didhīṣvai
दिधीषुभ्याम् didhīṣubhyām
दिधीषुभ्यः didhīṣubhyaḥ
Ablative दिधीषोः didhīṣoḥ
दिधीष्वाः didhīṣvāḥ
दिधीषुभ्याम् didhīṣubhyām
दिधीषुभ्यः didhīṣubhyaḥ
Genitive दिधीषोः didhīṣoḥ
दिधीष्वाः didhīṣvāḥ
दिधीष्वोः didhīṣvoḥ
दिधीषूणाम् didhīṣūṇām
Locative दिधीषौ didhīṣau
दिधीष्वाम् didhīṣvām
दिधीष्वोः didhīṣvoḥ
दिधीषुषु didhīṣuṣu