| Singular | Dual | Plural | |
| Nominativo |
दिधीषुः
didhīṣuḥ |
दिधीषू
didhīṣū |
दिधीषवः
didhīṣavaḥ |
| Vocativo |
दिधीषो
didhīṣo |
दिधीषू
didhīṣū |
दिधीषवः
didhīṣavaḥ |
| Acusativo |
दिधीषुम्
didhīṣum |
दिधीषू
didhīṣū |
दिधीषूः
didhīṣūḥ |
| Instrumental |
दिधीष्वा
didhīṣvā |
दिधीषुभ्याम्
didhīṣubhyām |
दिधीषुभिः
didhīṣubhiḥ |
| Dativo |
दिधीषवे
didhīṣave दिधीष्वै didhīṣvai |
दिधीषुभ्याम्
didhīṣubhyām |
दिधीषुभ्यः
didhīṣubhyaḥ |
| Ablativo |
दिधीषोः
didhīṣoḥ दिधीष्वाः didhīṣvāḥ |
दिधीषुभ्याम्
didhīṣubhyām |
दिधीषुभ्यः
didhīṣubhyaḥ |
| Genitivo |
दिधीषोः
didhīṣoḥ दिधीष्वाः didhīṣvāḥ |
दिधीष्वोः
didhīṣvoḥ |
दिधीषूणाम्
didhīṣūṇām |
| Locativo |
दिधीषौ
didhīṣau दिधीष्वाम् didhīṣvām |
दिधीष्वोः
didhīṣvoḥ |
दिधीषुषु
didhīṣuṣu |