Sanskrit tools

Sanskrit declension


Declension of दिधीर्षा didhīrṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधीर्षा didhīrṣā
दिधीर्षे didhīrṣe
दिधीर्षाः didhīrṣāḥ
Vocative दिधीर्षे didhīrṣe
दिधीर्षे didhīrṣe
दिधीर्षाः didhīrṣāḥ
Accusative दिधीर्षाम् didhīrṣām
दिधीर्षे didhīrṣe
दिधीर्षाः didhīrṣāḥ
Instrumental दिधीर्षया didhīrṣayā
दिधीर्षाभ्याम् didhīrṣābhyām
दिधीर्षाभिः didhīrṣābhiḥ
Dative दिधीर्षायै didhīrṣāyai
दिधीर्षाभ्याम् didhīrṣābhyām
दिधीर्षाभ्यः didhīrṣābhyaḥ
Ablative दिधीर्षायाः didhīrṣāyāḥ
दिधीर्षाभ्याम् didhīrṣābhyām
दिधीर्षाभ्यः didhīrṣābhyaḥ
Genitive दिधीर्षायाः didhīrṣāyāḥ
दिधीर्षयोः didhīrṣayoḥ
दिधीर्षाणाम् didhīrṣāṇām
Locative दिधीर्षायाम् didhīrṣāyām
दिधीर्षयोः didhīrṣayoḥ
दिधीर्षासु didhīrṣāsu