| Singular | Dual | Plural |
| Nominativo |
दिधीर्षा
didhīrṣā
|
दिधीर्षे
didhīrṣe
|
दिधीर्षाः
didhīrṣāḥ
|
| Vocativo |
दिधीर्षे
didhīrṣe
|
दिधीर्षे
didhīrṣe
|
दिधीर्षाः
didhīrṣāḥ
|
| Acusativo |
दिधीर्षाम्
didhīrṣām
|
दिधीर्षे
didhīrṣe
|
दिधीर्षाः
didhīrṣāḥ
|
| Instrumental |
दिधीर्षया
didhīrṣayā
|
दिधीर्षाभ्याम्
didhīrṣābhyām
|
दिधीर्षाभिः
didhīrṣābhiḥ
|
| Dativo |
दिधीर्षायै
didhīrṣāyai
|
दिधीर्षाभ्याम्
didhīrṣābhyām
|
दिधीर्षाभ्यः
didhīrṣābhyaḥ
|
| Ablativo |
दिधीर्षायाः
didhīrṣāyāḥ
|
दिधीर्षाभ्याम्
didhīrṣābhyām
|
दिधीर्षाभ्यः
didhīrṣābhyaḥ
|
| Genitivo |
दिधीर्षायाः
didhīrṣāyāḥ
|
दिधीर्षयोः
didhīrṣayoḥ
|
दिधीर्षाणाम्
didhīrṣāṇām
|
| Locativo |
दिधीर्षायाम्
didhīrṣāyām
|
दिधीर्षयोः
didhīrṣayoḥ
|
दिधीर्षासु
didhīrṣāsu
|