Sanskrit tools

Sanskrit declension


Declension of दिनक्षय dinakṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनक्षयः dinakṣayaḥ
दिनक्षयौ dinakṣayau
दिनक्षयाः dinakṣayāḥ
Vocative दिनक्षय dinakṣaya
दिनक्षयौ dinakṣayau
दिनक्षयाः dinakṣayāḥ
Accusative दिनक्षयम् dinakṣayam
दिनक्षयौ dinakṣayau
दिनक्षयान् dinakṣayān
Instrumental दिनक्षयेण dinakṣayeṇa
दिनक्षयाभ्याम् dinakṣayābhyām
दिनक्षयैः dinakṣayaiḥ
Dative दिनक्षयाय dinakṣayāya
दिनक्षयाभ्याम् dinakṣayābhyām
दिनक्षयेभ्यः dinakṣayebhyaḥ
Ablative दिनक्षयात् dinakṣayāt
दिनक्षयाभ्याम् dinakṣayābhyām
दिनक्षयेभ्यः dinakṣayebhyaḥ
Genitive दिनक्षयस्य dinakṣayasya
दिनक्षययोः dinakṣayayoḥ
दिनक्षयाणाम् dinakṣayāṇām
Locative दिनक्षये dinakṣaye
दिनक्षययोः dinakṣayayoḥ
दिनक्षयेषु dinakṣayeṣu