| Singular | Dual | Plural |
| Nominativo |
दिनक्षयः
dinakṣayaḥ
|
दिनक्षयौ
dinakṣayau
|
दिनक्षयाः
dinakṣayāḥ
|
| Vocativo |
दिनक्षय
dinakṣaya
|
दिनक्षयौ
dinakṣayau
|
दिनक्षयाः
dinakṣayāḥ
|
| Acusativo |
दिनक्षयम्
dinakṣayam
|
दिनक्षयौ
dinakṣayau
|
दिनक्षयान्
dinakṣayān
|
| Instrumental |
दिनक्षयेण
dinakṣayeṇa
|
दिनक्षयाभ्याम्
dinakṣayābhyām
|
दिनक्षयैः
dinakṣayaiḥ
|
| Dativo |
दिनक्षयाय
dinakṣayāya
|
दिनक्षयाभ्याम्
dinakṣayābhyām
|
दिनक्षयेभ्यः
dinakṣayebhyaḥ
|
| Ablativo |
दिनक्षयात्
dinakṣayāt
|
दिनक्षयाभ्याम्
dinakṣayābhyām
|
दिनक्षयेभ्यः
dinakṣayebhyaḥ
|
| Genitivo |
दिनक्षयस्य
dinakṣayasya
|
दिनक्षययोः
dinakṣayayoḥ
|
दिनक्षयाणाम्
dinakṣayāṇām
|
| Locativo |
दिनक्षये
dinakṣaye
|
दिनक्षययोः
dinakṣayayoḥ
|
दिनक्षयेषु
dinakṣayeṣu
|