Sanskrit tools

Sanskrit declension


Declension of दिननाथ dinanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिननाथः dinanāthaḥ
दिननाथौ dinanāthau
दिननाथाः dinanāthāḥ
Vocative दिननाथ dinanātha
दिननाथौ dinanāthau
दिननाथाः dinanāthāḥ
Accusative दिननाथम् dinanātham
दिननाथौ dinanāthau
दिननाथान् dinanāthān
Instrumental दिननाथेन dinanāthena
दिननाथाभ्याम् dinanāthābhyām
दिननाथैः dinanāthaiḥ
Dative दिननाथाय dinanāthāya
दिननाथाभ्याम् dinanāthābhyām
दिननाथेभ्यः dinanāthebhyaḥ
Ablative दिननाथात् dinanāthāt
दिननाथाभ्याम् dinanāthābhyām
दिननाथेभ्यः dinanāthebhyaḥ
Genitive दिननाथस्य dinanāthasya
दिननाथयोः dinanāthayoḥ
दिननाथानाम् dinanāthānām
Locative दिननाथे dinanāthe
दिननाथयोः dinanāthayoḥ
दिननाथेषु dinanātheṣu