Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दिननाथ dinanātha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिननाथः dinanāthaḥ
दिननाथौ dinanāthau
दिननाथाः dinanāthāḥ
Vocativo दिननाथ dinanātha
दिननाथौ dinanāthau
दिननाथाः dinanāthāḥ
Acusativo दिननाथम् dinanātham
दिननाथौ dinanāthau
दिननाथान् dinanāthān
Instrumental दिननाथेन dinanāthena
दिननाथाभ्याम् dinanāthābhyām
दिननाथैः dinanāthaiḥ
Dativo दिननाथाय dinanāthāya
दिननाथाभ्याम् dinanāthābhyām
दिननाथेभ्यः dinanāthebhyaḥ
Ablativo दिननाथात् dinanāthāt
दिननाथाभ्याम् dinanāthābhyām
दिननाथेभ्यः dinanāthebhyaḥ
Genitivo दिननाथस्य dinanāthasya
दिननाथयोः dinanāthayoḥ
दिननाथानाम् dinanāthānām
Locativo दिननाथे dinanāthe
दिननाथयोः dinanāthayoḥ
दिननाथेषु dinanātheṣu