| Singular | Dual | Plural |
| Nominativo |
दिननाथः
dinanāthaḥ
|
दिननाथौ
dinanāthau
|
दिननाथाः
dinanāthāḥ
|
| Vocativo |
दिननाथ
dinanātha
|
दिननाथौ
dinanāthau
|
दिननाथाः
dinanāthāḥ
|
| Acusativo |
दिननाथम्
dinanātham
|
दिननाथौ
dinanāthau
|
दिननाथान्
dinanāthān
|
| Instrumental |
दिननाथेन
dinanāthena
|
दिननाथाभ्याम्
dinanāthābhyām
|
दिननाथैः
dinanāthaiḥ
|
| Dativo |
दिननाथाय
dinanāthāya
|
दिननाथाभ्याम्
dinanāthābhyām
|
दिननाथेभ्यः
dinanāthebhyaḥ
|
| Ablativo |
दिननाथात्
dinanāthāt
|
दिननाथाभ्याम्
dinanāthābhyām
|
दिननाथेभ्यः
dinanāthebhyaḥ
|
| Genitivo |
दिननाथस्य
dinanāthasya
|
दिननाथयोः
dinanāthayoḥ
|
दिननाथानाम्
dinanāthānām
|
| Locativo |
दिननाथे
dinanāthe
|
दिननाथयोः
dinanāthayoḥ
|
दिननाथेषु
dinanātheṣu
|