Sanskrit tools

Sanskrit declension


Declension of दिनमूर्धन् dinamūrdhan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative दिनमूर्धा dinamūrdhā
दिनमूर्धानौ dinamūrdhānau
दिनमूर्धानः dinamūrdhānaḥ
Vocative दिनमूर्धन् dinamūrdhan
दिनमूर्धानौ dinamūrdhānau
दिनमूर्धानः dinamūrdhānaḥ
Accusative दिनमूर्धानम् dinamūrdhānam
दिनमूर्धानौ dinamūrdhānau
दिनमूर्ध्नः dinamūrdhnaḥ
Instrumental दिनमूर्ध्ना dinamūrdhnā
दिनमूर्धभ्याम् dinamūrdhabhyām
दिनमूर्धभिः dinamūrdhabhiḥ
Dative दिनमूर्ध्ने dinamūrdhne
दिनमूर्धभ्याम् dinamūrdhabhyām
दिनमूर्धभ्यः dinamūrdhabhyaḥ
Ablative दिनमूर्ध्नः dinamūrdhnaḥ
दिनमूर्धभ्याम् dinamūrdhabhyām
दिनमूर्धभ्यः dinamūrdhabhyaḥ
Genitive दिनमूर्ध्नः dinamūrdhnaḥ
दिनमूर्ध्नोः dinamūrdhnoḥ
दिनमूर्ध्नाम् dinamūrdhnām
Locative दिनमूर्ध्नि dinamūrdhni
दिनमूर्धनि dinamūrdhani
दिनमूर्ध्नोः dinamūrdhnoḥ
दिनमूर्धसु dinamūrdhasu