| Singular | Dual | Plural | |
| Nominativo |
दिनमूर्धा
dinamūrdhā |
दिनमूर्धानौ
dinamūrdhānau |
दिनमूर्धानः
dinamūrdhānaḥ |
| Vocativo |
दिनमूर्धन्
dinamūrdhan |
दिनमूर्धानौ
dinamūrdhānau |
दिनमूर्धानः
dinamūrdhānaḥ |
| Acusativo |
दिनमूर्धानम्
dinamūrdhānam |
दिनमूर्धानौ
dinamūrdhānau |
दिनमूर्ध्नः
dinamūrdhnaḥ |
| Instrumental |
दिनमूर्ध्ना
dinamūrdhnā |
दिनमूर्धभ्याम्
dinamūrdhabhyām |
दिनमूर्धभिः
dinamūrdhabhiḥ |
| Dativo |
दिनमूर्ध्ने
dinamūrdhne |
दिनमूर्धभ्याम्
dinamūrdhabhyām |
दिनमूर्धभ्यः
dinamūrdhabhyaḥ |
| Ablativo |
दिनमूर्ध्नः
dinamūrdhnaḥ |
दिनमूर्धभ्याम्
dinamūrdhabhyām |
दिनमूर्धभ्यः
dinamūrdhabhyaḥ |
| Genitivo |
दिनमूर्ध्नः
dinamūrdhnaḥ |
दिनमूर्ध्नोः
dinamūrdhnoḥ |
दिनमूर्ध्नाम्
dinamūrdhnām |
| Locativo |
दिनमूर्ध्नि
dinamūrdhni दिनमूर्धनि dinamūrdhani |
दिनमूर्ध्नोः
dinamūrdhnoḥ |
दिनमूर्धसु
dinamūrdhasu |