| Singular | Dual | Plural |
| Nominative |
दिनांशकः
dināṁśakaḥ
|
दिनांशकौ
dināṁśakau
|
दिनांशकाः
dināṁśakāḥ
|
| Vocative |
दिनांशक
dināṁśaka
|
दिनांशकौ
dināṁśakau
|
दिनांशकाः
dināṁśakāḥ
|
| Accusative |
दिनांशकम्
dināṁśakam
|
दिनांशकौ
dināṁśakau
|
दिनांशकान्
dināṁśakān
|
| Instrumental |
दिनांशकेन
dināṁśakena
|
दिनांशकाभ्याम्
dināṁśakābhyām
|
दिनांशकैः
dināṁśakaiḥ
|
| Dative |
दिनांशकाय
dināṁśakāya
|
दिनांशकाभ्याम्
dināṁśakābhyām
|
दिनांशकेभ्यः
dināṁśakebhyaḥ
|
| Ablative |
दिनांशकात्
dināṁśakāt
|
दिनांशकाभ्याम्
dināṁśakābhyām
|
दिनांशकेभ्यः
dināṁśakebhyaḥ
|
| Genitive |
दिनांशकस्य
dināṁśakasya
|
दिनांशकयोः
dināṁśakayoḥ
|
दिनांशकानाम्
dināṁśakānām
|
| Locative |
दिनांशके
dināṁśake
|
दिनांशकयोः
dināṁśakayoḥ
|
दिनांशकेषु
dināṁśakeṣu
|