Sanskrit tools

Sanskrit declension


Declension of दिनांशक dināṁśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनांशकः dināṁśakaḥ
दिनांशकौ dināṁśakau
दिनांशकाः dināṁśakāḥ
Vocative दिनांशक dināṁśaka
दिनांशकौ dināṁśakau
दिनांशकाः dināṁśakāḥ
Accusative दिनांशकम् dināṁśakam
दिनांशकौ dināṁśakau
दिनांशकान् dināṁśakān
Instrumental दिनांशकेन dināṁśakena
दिनांशकाभ्याम् dināṁśakābhyām
दिनांशकैः dināṁśakaiḥ
Dative दिनांशकाय dināṁśakāya
दिनांशकाभ्याम् dināṁśakābhyām
दिनांशकेभ्यः dināṁśakebhyaḥ
Ablative दिनांशकात् dināṁśakāt
दिनांशकाभ्याम् dināṁśakābhyām
दिनांशकेभ्यः dināṁśakebhyaḥ
Genitive दिनांशकस्य dināṁśakasya
दिनांशकयोः dināṁśakayoḥ
दिनांशकानाम् dināṁśakānām
Locative दिनांशके dināṁśake
दिनांशकयोः dināṁśakayoḥ
दिनांशकेषु dināṁśakeṣu