| Singular | Dual | Plural |
| Nominativo |
दिनांशकः
dināṁśakaḥ
|
दिनांशकौ
dināṁśakau
|
दिनांशकाः
dināṁśakāḥ
|
| Vocativo |
दिनांशक
dināṁśaka
|
दिनांशकौ
dināṁśakau
|
दिनांशकाः
dināṁśakāḥ
|
| Acusativo |
दिनांशकम्
dināṁśakam
|
दिनांशकौ
dināṁśakau
|
दिनांशकान्
dināṁśakān
|
| Instrumental |
दिनांशकेन
dināṁśakena
|
दिनांशकाभ्याम्
dināṁśakābhyām
|
दिनांशकैः
dināṁśakaiḥ
|
| Dativo |
दिनांशकाय
dināṁśakāya
|
दिनांशकाभ्याम्
dināṁśakābhyām
|
दिनांशकेभ्यः
dināṁśakebhyaḥ
|
| Ablativo |
दिनांशकात्
dināṁśakāt
|
दिनांशकाभ्याम्
dināṁśakābhyām
|
दिनांशकेभ्यः
dināṁśakebhyaḥ
|
| Genitivo |
दिनांशकस्य
dināṁśakasya
|
दिनांशकयोः
dināṁśakayoḥ
|
दिनांशकानाम्
dināṁśakānām
|
| Locativo |
दिनांशके
dināṁśake
|
दिनांशकयोः
dināṁśakayoḥ
|
दिनांशकेषु
dināṁśakeṣu
|