| Singular | Dual | Plural | |
| Nominative |
दिनागमः
dināgamaḥ |
दिनागमौ
dināgamau |
दिनागमाः
dināgamāḥ |
| Vocative |
दिनागम
dināgama |
दिनागमौ
dināgamau |
दिनागमाः
dināgamāḥ |
| Accusative |
दिनागमम्
dināgamam |
दिनागमौ
dināgamau |
दिनागमान्
dināgamān |
| Instrumental |
दिनागमेन
dināgamena |
दिनागमाभ्याम्
dināgamābhyām |
दिनागमैः
dināgamaiḥ |
| Dative |
दिनागमाय
dināgamāya |
दिनागमाभ्याम्
dināgamābhyām |
दिनागमेभ्यः
dināgamebhyaḥ |
| Ablative |
दिनागमात्
dināgamāt |
दिनागमाभ्याम्
dināgamābhyām |
दिनागमेभ्यः
dināgamebhyaḥ |
| Genitive |
दिनागमस्य
dināgamasya |
दिनागमयोः
dināgamayoḥ |
दिनागमानाम्
dināgamānām |
| Locative |
दिनागमे
dināgame |
दिनागमयोः
dināgamayoḥ |
दिनागमेषु
dināgameṣu |