Sanskrit tools

Sanskrit declension


Declension of दिनागम dināgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनागमः dināgamaḥ
दिनागमौ dināgamau
दिनागमाः dināgamāḥ
Vocative दिनागम dināgama
दिनागमौ dināgamau
दिनागमाः dināgamāḥ
Accusative दिनागमम् dināgamam
दिनागमौ dināgamau
दिनागमान् dināgamān
Instrumental दिनागमेन dināgamena
दिनागमाभ्याम् dināgamābhyām
दिनागमैः dināgamaiḥ
Dative दिनागमाय dināgamāya
दिनागमाभ्याम् dināgamābhyām
दिनागमेभ्यः dināgamebhyaḥ
Ablative दिनागमात् dināgamāt
दिनागमाभ्याम् dināgamābhyām
दिनागमेभ्यः dināgamebhyaḥ
Genitive दिनागमस्य dināgamasya
दिनागमयोः dināgamayoḥ
दिनागमानाम् dināgamānām
Locative दिनागमे dināgame
दिनागमयोः dināgamayoḥ
दिनागमेषु dināgameṣu