Herramientas de sánscrito

Declinación del sánscrito


Declinación de दिनागम dināgama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिनागमः dināgamaḥ
दिनागमौ dināgamau
दिनागमाः dināgamāḥ
Vocativo दिनागम dināgama
दिनागमौ dināgamau
दिनागमाः dināgamāḥ
Acusativo दिनागमम् dināgamam
दिनागमौ dināgamau
दिनागमान् dināgamān
Instrumental दिनागमेन dināgamena
दिनागमाभ्याम् dināgamābhyām
दिनागमैः dināgamaiḥ
Dativo दिनागमाय dināgamāya
दिनागमाभ्याम् dināgamābhyām
दिनागमेभ्यः dināgamebhyaḥ
Ablativo दिनागमात् dināgamāt
दिनागमाभ्याम् dināgamābhyām
दिनागमेभ्यः dināgamebhyaḥ
Genitivo दिनागमस्य dināgamasya
दिनागमयोः dināgamayoḥ
दिनागमानाम् dināgamānām
Locativo दिनागमे dināgame
दिनागमयोः dināgamayoḥ
दिनागमेषु dināgameṣu