Sanskrit tools

Sanskrit declension


Declension of दिनात्यय dinātyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनात्ययः dinātyayaḥ
दिनात्ययौ dinātyayau
दिनात्ययाः dinātyayāḥ
Vocative दिनात्यय dinātyaya
दिनात्ययौ dinātyayau
दिनात्ययाः dinātyayāḥ
Accusative दिनात्ययम् dinātyayam
दिनात्ययौ dinātyayau
दिनात्ययान् dinātyayān
Instrumental दिनात्ययेन dinātyayena
दिनात्ययाभ्याम् dinātyayābhyām
दिनात्ययैः dinātyayaiḥ
Dative दिनात्ययाय dinātyayāya
दिनात्ययाभ्याम् dinātyayābhyām
दिनात्ययेभ्यः dinātyayebhyaḥ
Ablative दिनात्ययात् dinātyayāt
दिनात्ययाभ्याम् dinātyayābhyām
दिनात्ययेभ्यः dinātyayebhyaḥ
Genitive दिनात्ययस्य dinātyayasya
दिनात्यययोः dinātyayayoḥ
दिनात्ययानाम् dinātyayānām
Locative दिनात्यये dinātyaye
दिनात्यययोः dinātyayayoḥ
दिनात्ययेषु dinātyayeṣu