| Singular | Dual | Plural |
| Nominative |
दिनात्ययः
dinātyayaḥ
|
दिनात्ययौ
dinātyayau
|
दिनात्ययाः
dinātyayāḥ
|
| Vocative |
दिनात्यय
dinātyaya
|
दिनात्ययौ
dinātyayau
|
दिनात्ययाः
dinātyayāḥ
|
| Accusative |
दिनात्ययम्
dinātyayam
|
दिनात्ययौ
dinātyayau
|
दिनात्ययान्
dinātyayān
|
| Instrumental |
दिनात्ययेन
dinātyayena
|
दिनात्ययाभ्याम्
dinātyayābhyām
|
दिनात्ययैः
dinātyayaiḥ
|
| Dative |
दिनात्ययाय
dinātyayāya
|
दिनात्ययाभ्याम्
dinātyayābhyām
|
दिनात्ययेभ्यः
dinātyayebhyaḥ
|
| Ablative |
दिनात्ययात्
dinātyayāt
|
दिनात्ययाभ्याम्
dinātyayābhyām
|
दिनात्ययेभ्यः
dinātyayebhyaḥ
|
| Genitive |
दिनात्ययस्य
dinātyayasya
|
दिनात्यययोः
dinātyayayoḥ
|
दिनात्ययानाम्
dinātyayānām
|
| Locative |
दिनात्यये
dinātyaye
|
दिनात्यययोः
dinātyayayoḥ
|
दिनात्ययेषु
dinātyayeṣu
|