| Singular | Dual | Plural |
| Nominativo |
दिनात्ययः
dinātyayaḥ
|
दिनात्ययौ
dinātyayau
|
दिनात्ययाः
dinātyayāḥ
|
| Vocativo |
दिनात्यय
dinātyaya
|
दिनात्ययौ
dinātyayau
|
दिनात्ययाः
dinātyayāḥ
|
| Acusativo |
दिनात्ययम्
dinātyayam
|
दिनात्ययौ
dinātyayau
|
दिनात्ययान्
dinātyayān
|
| Instrumental |
दिनात्ययेन
dinātyayena
|
दिनात्ययाभ्याम्
dinātyayābhyām
|
दिनात्ययैः
dinātyayaiḥ
|
| Dativo |
दिनात्ययाय
dinātyayāya
|
दिनात्ययाभ्याम्
dinātyayābhyām
|
दिनात्ययेभ्यः
dinātyayebhyaḥ
|
| Ablativo |
दिनात्ययात्
dinātyayāt
|
दिनात्ययाभ्याम्
dinātyayābhyām
|
दिनात्ययेभ्यः
dinātyayebhyaḥ
|
| Genitivo |
दिनात्ययस्य
dinātyayasya
|
दिनात्यययोः
dinātyayayoḥ
|
दिनात्ययानाम्
dinātyayānām
|
| Locativo |
दिनात्यये
dinātyaye
|
दिनात्यययोः
dinātyayayoḥ
|
दिनात्ययेषु
dinātyayeṣu
|