Sanskrit tools

Sanskrit declension


Declension of दिनाधिनाथ dinādhinātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनाधिनाथः dinādhināthaḥ
दिनाधिनाथौ dinādhināthau
दिनाधिनाथाः dinādhināthāḥ
Vocative दिनाधिनाथ dinādhinātha
दिनाधिनाथौ dinādhināthau
दिनाधिनाथाः dinādhināthāḥ
Accusative दिनाधिनाथम् dinādhinātham
दिनाधिनाथौ dinādhināthau
दिनाधिनाथान् dinādhināthān
Instrumental दिनाधिनाथेन dinādhināthena
दिनाधिनाथाभ्याम् dinādhināthābhyām
दिनाधिनाथैः dinādhināthaiḥ
Dative दिनाधिनाथाय dinādhināthāya
दिनाधिनाथाभ्याम् dinādhināthābhyām
दिनाधिनाथेभ्यः dinādhināthebhyaḥ
Ablative दिनाधिनाथात् dinādhināthāt
दिनाधिनाथाभ्याम् dinādhināthābhyām
दिनाधिनाथेभ्यः dinādhināthebhyaḥ
Genitive दिनाधिनाथस्य dinādhināthasya
दिनाधिनाथयोः dinādhināthayoḥ
दिनाधिनाथानाम् dinādhināthānām
Locative दिनाधिनाथे dinādhināthe
दिनाधिनाथयोः dinādhināthayoḥ
दिनाधिनाथेषु dinādhinātheṣu