| Singular | Dual | Plural |
| Nominativo |
दिनाधिनाथः
dinādhināthaḥ
|
दिनाधिनाथौ
dinādhināthau
|
दिनाधिनाथाः
dinādhināthāḥ
|
| Vocativo |
दिनाधिनाथ
dinādhinātha
|
दिनाधिनाथौ
dinādhināthau
|
दिनाधिनाथाः
dinādhināthāḥ
|
| Acusativo |
दिनाधिनाथम्
dinādhinātham
|
दिनाधिनाथौ
dinādhināthau
|
दिनाधिनाथान्
dinādhināthān
|
| Instrumental |
दिनाधिनाथेन
dinādhināthena
|
दिनाधिनाथाभ्याम्
dinādhināthābhyām
|
दिनाधिनाथैः
dinādhināthaiḥ
|
| Dativo |
दिनाधिनाथाय
dinādhināthāya
|
दिनाधिनाथाभ्याम्
dinādhināthābhyām
|
दिनाधिनाथेभ्यः
dinādhināthebhyaḥ
|
| Ablativo |
दिनाधिनाथात्
dinādhināthāt
|
दिनाधिनाथाभ्याम्
dinādhināthābhyām
|
दिनाधिनाथेभ्यः
dinādhināthebhyaḥ
|
| Genitivo |
दिनाधिनाथस्य
dinādhināthasya
|
दिनाधिनाथयोः
dinādhināthayoḥ
|
दिनाधिनाथानाम्
dinādhināthānām
|
| Locativo |
दिनाधिनाथे
dinādhināthe
|
दिनाधिनाथयोः
dinādhināthayoḥ
|
दिनाधिनाथेषु
dinādhinātheṣu
|