Herramientas de sánscrito

Declinación del sánscrito


Declinación de दिनाधिनाथ dinādhinātha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिनाधिनाथः dinādhināthaḥ
दिनाधिनाथौ dinādhināthau
दिनाधिनाथाः dinādhināthāḥ
Vocativo दिनाधिनाथ dinādhinātha
दिनाधिनाथौ dinādhināthau
दिनाधिनाथाः dinādhināthāḥ
Acusativo दिनाधिनाथम् dinādhinātham
दिनाधिनाथौ dinādhināthau
दिनाधिनाथान् dinādhināthān
Instrumental दिनाधिनाथेन dinādhināthena
दिनाधिनाथाभ्याम् dinādhināthābhyām
दिनाधिनाथैः dinādhināthaiḥ
Dativo दिनाधिनाथाय dinādhināthāya
दिनाधिनाथाभ्याम् dinādhināthābhyām
दिनाधिनाथेभ्यः dinādhināthebhyaḥ
Ablativo दिनाधिनाथात् dinādhināthāt
दिनाधिनाथाभ्याम् dinādhināthābhyām
दिनाधिनाथेभ्यः dinādhināthebhyaḥ
Genitivo दिनाधिनाथस्य dinādhināthasya
दिनाधिनाथयोः dinādhināthayoḥ
दिनाधिनाथानाम् dinādhināthānām
Locativo दिनाधिनाथे dinādhināthe
दिनाधिनाथयोः dinādhināthayoḥ
दिनाधिनाथेषु dinādhinātheṣu