Sanskrit tools

Sanskrit declension


Declension of दिनाधीश dinādhīśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनाधीशः dinādhīśaḥ
दिनाधीशौ dinādhīśau
दिनाधीशाः dinādhīśāḥ
Vocative दिनाधीश dinādhīśa
दिनाधीशौ dinādhīśau
दिनाधीशाः dinādhīśāḥ
Accusative दिनाधीशम् dinādhīśam
दिनाधीशौ dinādhīśau
दिनाधीशान् dinādhīśān
Instrumental दिनाधीशेन dinādhīśena
दिनाधीशाभ्याम् dinādhīśābhyām
दिनाधीशैः dinādhīśaiḥ
Dative दिनाधीशाय dinādhīśāya
दिनाधीशाभ्याम् dinādhīśābhyām
दिनाधीशेभ्यः dinādhīśebhyaḥ
Ablative दिनाधीशात् dinādhīśāt
दिनाधीशाभ्याम् dinādhīśābhyām
दिनाधीशेभ्यः dinādhīśebhyaḥ
Genitive दिनाधीशस्य dinādhīśasya
दिनाधीशयोः dinādhīśayoḥ
दिनाधीशानाम् dinādhīśānām
Locative दिनाधीशे dinādhīśe
दिनाधीशयोः dinādhīśayoḥ
दिनाधीशेषु dinādhīśeṣu