| Singular | Dual | Plural |
| Nominativo |
दिनाधीशः
dinādhīśaḥ
|
दिनाधीशौ
dinādhīśau
|
दिनाधीशाः
dinādhīśāḥ
|
| Vocativo |
दिनाधीश
dinādhīśa
|
दिनाधीशौ
dinādhīśau
|
दिनाधीशाः
dinādhīśāḥ
|
| Acusativo |
दिनाधीशम्
dinādhīśam
|
दिनाधीशौ
dinādhīśau
|
दिनाधीशान्
dinādhīśān
|
| Instrumental |
दिनाधीशेन
dinādhīśena
|
दिनाधीशाभ्याम्
dinādhīśābhyām
|
दिनाधीशैः
dinādhīśaiḥ
|
| Dativo |
दिनाधीशाय
dinādhīśāya
|
दिनाधीशाभ्याम्
dinādhīśābhyām
|
दिनाधीशेभ्यः
dinādhīśebhyaḥ
|
| Ablativo |
दिनाधीशात्
dinādhīśāt
|
दिनाधीशाभ्याम्
dinādhīśābhyām
|
दिनाधीशेभ्यः
dinādhīśebhyaḥ
|
| Genitivo |
दिनाधीशस्य
dinādhīśasya
|
दिनाधीशयोः
dinādhīśayoḥ
|
दिनाधीशानाम्
dinādhīśānām
|
| Locativo |
दिनाधीशे
dinādhīśe
|
दिनाधीशयोः
dinādhīśayoḥ
|
दिनाधीशेषु
dinādhīśeṣu
|