Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दिनाधीश dinādhīśa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिनाधीशः dinādhīśaḥ
दिनाधीशौ dinādhīśau
दिनाधीशाः dinādhīśāḥ
Vocativo दिनाधीश dinādhīśa
दिनाधीशौ dinādhīśau
दिनाधीशाः dinādhīśāḥ
Acusativo दिनाधीशम् dinādhīśam
दिनाधीशौ dinādhīśau
दिनाधीशान् dinādhīśān
Instrumental दिनाधीशेन dinādhīśena
दिनाधीशाभ्याम् dinādhīśābhyām
दिनाधीशैः dinādhīśaiḥ
Dativo दिनाधीशाय dinādhīśāya
दिनाधीशाभ्याम् dinādhīśābhyām
दिनाधीशेभ्यः dinādhīśebhyaḥ
Ablativo दिनाधीशात् dinādhīśāt
दिनाधीशाभ्याम् dinādhīśābhyām
दिनाधीशेभ्यः dinādhīśebhyaḥ
Genitivo दिनाधीशस्य dinādhīśasya
दिनाधीशयोः dinādhīśayoḥ
दिनाधीशानाम् dinādhīśānām
Locativo दिनाधीशे dinādhīśe
दिनाधीशयोः dinādhīśayoḥ
दिनाधीशेषु dinādhīśeṣu