Sanskrit tools

Sanskrit declension


Declension of दिनान्त dinānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनान्तः dināntaḥ
दिनान्तौ dināntau
दिनान्ताः dināntāḥ
Vocative दिनान्त dinānta
दिनान्तौ dināntau
दिनान्ताः dināntāḥ
Accusative दिनान्तम् dināntam
दिनान्तौ dināntau
दिनान्तान् dināntān
Instrumental दिनान्तेन dināntena
दिनान्ताभ्याम् dināntābhyām
दिनान्तैः dināntaiḥ
Dative दिनान्ताय dināntāya
दिनान्ताभ्याम् dināntābhyām
दिनान्तेभ्यः dināntebhyaḥ
Ablative दिनान्तात् dināntāt
दिनान्ताभ्याम् dināntābhyām
दिनान्तेभ्यः dināntebhyaḥ
Genitive दिनान्तस्य dināntasya
दिनान्तयोः dināntayoḥ
दिनान्तानाम् dināntānām
Locative दिनान्ते dinānte
दिनान्तयोः dināntayoḥ
दिनान्तेषु dinānteṣu