| Singular | Dual | Plural | |
| Nominativo |
दिनान्तः
dināntaḥ |
दिनान्तौ
dināntau |
दिनान्ताः
dināntāḥ |
| Vocativo |
दिनान्त
dinānta |
दिनान्तौ
dināntau |
दिनान्ताः
dināntāḥ |
| Acusativo |
दिनान्तम्
dināntam |
दिनान्तौ
dināntau |
दिनान्तान्
dināntān |
| Instrumental |
दिनान्तेन
dināntena |
दिनान्ताभ्याम्
dināntābhyām |
दिनान्तैः
dināntaiḥ |
| Dativo |
दिनान्ताय
dināntāya |
दिनान्ताभ्याम्
dināntābhyām |
दिनान्तेभ्यः
dināntebhyaḥ |
| Ablativo |
दिनान्तात्
dināntāt |
दिनान्ताभ्याम्
dināntābhyām |
दिनान्तेभ्यः
dināntebhyaḥ |
| Genitivo |
दिनान्तस्य
dināntasya |
दिनान्तयोः
dināntayoḥ |
दिनान्तानाम्
dināntānām |
| Locativo |
दिनान्ते
dinānte |
दिनान्तयोः
dināntayoḥ |
दिनान्तेषु
dinānteṣu |