Herramientas de sánscrito

Declinación del sánscrito


Declinación de दिनान्त dinānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिनान्तः dināntaḥ
दिनान्तौ dināntau
दिनान्ताः dināntāḥ
Vocativo दिनान्त dinānta
दिनान्तौ dināntau
दिनान्ताः dināntāḥ
Acusativo दिनान्तम् dināntam
दिनान्तौ dināntau
दिनान्तान् dināntān
Instrumental दिनान्तेन dināntena
दिनान्ताभ्याम् dināntābhyām
दिनान्तैः dināntaiḥ
Dativo दिनान्ताय dināntāya
दिनान्ताभ्याम् dināntābhyām
दिनान्तेभ्यः dināntebhyaḥ
Ablativo दिनान्तात् dināntāt
दिनान्ताभ्याम् dināntābhyām
दिनान्तेभ्यः dināntebhyaḥ
Genitivo दिनान्तस्य dināntasya
दिनान्तयोः dināntayoḥ
दिनान्तानाम् dināntānām
Locativo दिनान्ते dinānte
दिनान्तयोः dināntayoḥ
दिनान्तेषु dinānteṣu