| Singular | Dual | Plural |
| Nominative |
दिनान्तकः
dināntakaḥ
|
दिनान्तकौ
dināntakau
|
दिनान्तकाः
dināntakāḥ
|
| Vocative |
दिनान्तक
dināntaka
|
दिनान्तकौ
dināntakau
|
दिनान्तकाः
dināntakāḥ
|
| Accusative |
दिनान्तकम्
dināntakam
|
दिनान्तकौ
dināntakau
|
दिनान्तकान्
dināntakān
|
| Instrumental |
दिनान्तकेन
dināntakena
|
दिनान्तकाभ्याम्
dināntakābhyām
|
दिनान्तकैः
dināntakaiḥ
|
| Dative |
दिनान्तकाय
dināntakāya
|
दिनान्तकाभ्याम्
dināntakābhyām
|
दिनान्तकेभ्यः
dināntakebhyaḥ
|
| Ablative |
दिनान्तकात्
dināntakāt
|
दिनान्तकाभ्याम्
dināntakābhyām
|
दिनान्तकेभ्यः
dināntakebhyaḥ
|
| Genitive |
दिनान्तकस्य
dināntakasya
|
दिनान्तकयोः
dināntakayoḥ
|
दिनान्तकानाम्
dināntakānām
|
| Locative |
दिनान्तके
dināntake
|
दिनान्तकयोः
dināntakayoḥ
|
दिनान्तकेषु
dināntakeṣu
|