Sanskrit tools

Sanskrit declension


Declension of दिनान्तक dināntaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनान्तकः dināntakaḥ
दिनान्तकौ dināntakau
दिनान्तकाः dināntakāḥ
Vocative दिनान्तक dināntaka
दिनान्तकौ dināntakau
दिनान्तकाः dināntakāḥ
Accusative दिनान्तकम् dināntakam
दिनान्तकौ dināntakau
दिनान्तकान् dināntakān
Instrumental दिनान्तकेन dināntakena
दिनान्तकाभ्याम् dināntakābhyām
दिनान्तकैः dināntakaiḥ
Dative दिनान्तकाय dināntakāya
दिनान्तकाभ्याम् dināntakābhyām
दिनान्तकेभ्यः dināntakebhyaḥ
Ablative दिनान्तकात् dināntakāt
दिनान्तकाभ्याम् dināntakābhyām
दिनान्तकेभ्यः dināntakebhyaḥ
Genitive दिनान्तकस्य dināntakasya
दिनान्तकयोः dināntakayoḥ
दिनान्तकानाम् dināntakānām
Locative दिनान्तके dināntake
दिनान्तकयोः dināntakayoḥ
दिनान्तकेषु dināntakeṣu