Herramientas de sánscrito

Declinación del sánscrito


Declinación de दिनान्तक dināntaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिनान्तकः dināntakaḥ
दिनान्तकौ dināntakau
दिनान्तकाः dināntakāḥ
Vocativo दिनान्तक dināntaka
दिनान्तकौ dināntakau
दिनान्तकाः dināntakāḥ
Acusativo दिनान्तकम् dināntakam
दिनान्तकौ dināntakau
दिनान्तकान् dināntakān
Instrumental दिनान्तकेन dināntakena
दिनान्तकाभ्याम् dināntakābhyām
दिनान्तकैः dināntakaiḥ
Dativo दिनान्तकाय dināntakāya
दिनान्तकाभ्याम् dināntakābhyām
दिनान्तकेभ्यः dināntakebhyaḥ
Ablativo दिनान्तकात् dināntakāt
दिनान्तकाभ्याम् dināntakābhyām
दिनान्तकेभ्यः dināntakebhyaḥ
Genitivo दिनान्तकस्य dināntakasya
दिनान्तकयोः dināntakayoḥ
दिनान्तकानाम् dināntakānām
Locativo दिनान्तके dināntake
दिनान्तकयोः dināntakayoḥ
दिनान्तकेषु dināntakeṣu