Sanskrit tools

Sanskrit declension


Declension of दिनावसान dināvasāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनावसानम् dināvasānam
दिनावसाने dināvasāne
दिनावसानानि dināvasānāni
Vocative दिनावसान dināvasāna
दिनावसाने dināvasāne
दिनावसानानि dināvasānāni
Accusative दिनावसानम् dināvasānam
दिनावसाने dināvasāne
दिनावसानानि dināvasānāni
Instrumental दिनावसानेन dināvasānena
दिनावसानाभ्याम् dināvasānābhyām
दिनावसानैः dināvasānaiḥ
Dative दिनावसानाय dināvasānāya
दिनावसानाभ्याम् dināvasānābhyām
दिनावसानेभ्यः dināvasānebhyaḥ
Ablative दिनावसानात् dināvasānāt
दिनावसानाभ्याम् dināvasānābhyām
दिनावसानेभ्यः dināvasānebhyaḥ
Genitive दिनावसानस्य dināvasānasya
दिनावसानयोः dināvasānayoḥ
दिनावसानानाम् dināvasānānām
Locative दिनावसाने dināvasāne
दिनावसानयोः dināvasānayoḥ
दिनावसानेषु dināvasāneṣu