| Singular | Dual | Plural |
| Nominativo |
दिनावसानम्
dināvasānam
|
दिनावसाने
dināvasāne
|
दिनावसानानि
dināvasānāni
|
| Vocativo |
दिनावसान
dināvasāna
|
दिनावसाने
dināvasāne
|
दिनावसानानि
dināvasānāni
|
| Acusativo |
दिनावसानम्
dināvasānam
|
दिनावसाने
dināvasāne
|
दिनावसानानि
dināvasānāni
|
| Instrumental |
दिनावसानेन
dināvasānena
|
दिनावसानाभ्याम्
dināvasānābhyām
|
दिनावसानैः
dināvasānaiḥ
|
| Dativo |
दिनावसानाय
dināvasānāya
|
दिनावसानाभ्याम्
dināvasānābhyām
|
दिनावसानेभ्यः
dināvasānebhyaḥ
|
| Ablativo |
दिनावसानात्
dināvasānāt
|
दिनावसानाभ्याम्
dināvasānābhyām
|
दिनावसानेभ्यः
dināvasānebhyaḥ
|
| Genitivo |
दिनावसानस्य
dināvasānasya
|
दिनावसानयोः
dināvasānayoḥ
|
दिनावसानानाम्
dināvasānānām
|
| Locativo |
दिनावसाने
dināvasāne
|
दिनावसानयोः
dināvasānayoḥ
|
दिनावसानेषु
dināvasāneṣu
|