Sanskrit tools

Sanskrit declension


Declension of दिनोपवासिन् dinopavāsin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दिनोपवासी dinopavāsī
दिनोपवासिनौ dinopavāsinau
दिनोपवासिनः dinopavāsinaḥ
Vocative दिनोपवासिन् dinopavāsin
दिनोपवासिनौ dinopavāsinau
दिनोपवासिनः dinopavāsinaḥ
Accusative दिनोपवासिनम् dinopavāsinam
दिनोपवासिनौ dinopavāsinau
दिनोपवासिनः dinopavāsinaḥ
Instrumental दिनोपवासिना dinopavāsinā
दिनोपवासिभ्याम् dinopavāsibhyām
दिनोपवासिभिः dinopavāsibhiḥ
Dative दिनोपवासिने dinopavāsine
दिनोपवासिभ्याम् dinopavāsibhyām
दिनोपवासिभ्यः dinopavāsibhyaḥ
Ablative दिनोपवासिनः dinopavāsinaḥ
दिनोपवासिभ्याम् dinopavāsibhyām
दिनोपवासिभ्यः dinopavāsibhyaḥ
Genitive दिनोपवासिनः dinopavāsinaḥ
दिनोपवासिनोः dinopavāsinoḥ
दिनोपवासिनाम् dinopavāsinām
Locative दिनोपवासिनि dinopavāsini
दिनोपवासिनोः dinopavāsinoḥ
दिनोपवासिषु dinopavāsiṣu