| Singular | Dual | Plural |
| Nominativo |
दिनोपवासी
dinopavāsī
|
दिनोपवासिनौ
dinopavāsinau
|
दिनोपवासिनः
dinopavāsinaḥ
|
| Vocativo |
दिनोपवासिन्
dinopavāsin
|
दिनोपवासिनौ
dinopavāsinau
|
दिनोपवासिनः
dinopavāsinaḥ
|
| Acusativo |
दिनोपवासिनम्
dinopavāsinam
|
दिनोपवासिनौ
dinopavāsinau
|
दिनोपवासिनः
dinopavāsinaḥ
|
| Instrumental |
दिनोपवासिना
dinopavāsinā
|
दिनोपवासिभ्याम्
dinopavāsibhyām
|
दिनोपवासिभिः
dinopavāsibhiḥ
|
| Dativo |
दिनोपवासिने
dinopavāsine
|
दिनोपवासिभ्याम्
dinopavāsibhyām
|
दिनोपवासिभ्यः
dinopavāsibhyaḥ
|
| Ablativo |
दिनोपवासिनः
dinopavāsinaḥ
|
दिनोपवासिभ्याम्
dinopavāsibhyām
|
दिनोपवासिभ्यः
dinopavāsibhyaḥ
|
| Genitivo |
दिनोपवासिनः
dinopavāsinaḥ
|
दिनोपवासिनोः
dinopavāsinoḥ
|
दिनोपवासिनाम्
dinopavāsinām
|
| Locativo |
दिनोपवासिनि
dinopavāsini
|
दिनोपवासिनोः
dinopavāsinoḥ
|
दिनोपवासिषु
dinopavāsiṣu
|