Sanskrit tools

Sanskrit declension


Declension of दिवक्षस् divakṣas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative दिवक्षः divakṣaḥ
दिवक्षसी divakṣasī
दिवक्षांसि divakṣāṁsi
Vocative दिवक्षः divakṣaḥ
दिवक्षसी divakṣasī
दिवक्षांसि divakṣāṁsi
Accusative दिवक्षः divakṣaḥ
दिवक्षसी divakṣasī
दिवक्षांसि divakṣāṁsi
Instrumental दिवक्षसा divakṣasā
दिवक्षोभ्याम् divakṣobhyām
दिवक्षोभिः divakṣobhiḥ
Dative दिवक्षसे divakṣase
दिवक्षोभ्याम् divakṣobhyām
दिवक्षोभ्यः divakṣobhyaḥ
Ablative दिवक्षसः divakṣasaḥ
दिवक्षोभ्याम् divakṣobhyām
दिवक्षोभ्यः divakṣobhyaḥ
Genitive दिवक्षसः divakṣasaḥ
दिवक्षसोः divakṣasoḥ
दिवक्षसाम् divakṣasām
Locative दिवक्षसि divakṣasi
दिवक्षसोः divakṣasoḥ
दिवक्षःसु divakṣaḥsu
दिवक्षस्सु divakṣassu