| Singular | Dual | Plural | |
| Nominativo |
दिवक्षः
divakṣaḥ |
दिवक्षसी
divakṣasī |
दिवक्षांसि
divakṣāṁsi |
| Vocativo |
दिवक्षः
divakṣaḥ |
दिवक्षसी
divakṣasī |
दिवक्षांसि
divakṣāṁsi |
| Acusativo |
दिवक्षः
divakṣaḥ |
दिवक्षसी
divakṣasī |
दिवक्षांसि
divakṣāṁsi |
| Instrumental |
दिवक्षसा
divakṣasā |
दिवक्षोभ्याम्
divakṣobhyām |
दिवक्षोभिः
divakṣobhiḥ |
| Dativo |
दिवक्षसे
divakṣase |
दिवक्षोभ्याम्
divakṣobhyām |
दिवक्षोभ्यः
divakṣobhyaḥ |
| Ablativo |
दिवक्षसः
divakṣasaḥ |
दिवक्षोभ्याम्
divakṣobhyām |
दिवक्षोभ्यः
divakṣobhyaḥ |
| Genitivo |
दिवक्षसः
divakṣasaḥ |
दिवक्षसोः
divakṣasoḥ |
दिवक्षसाम्
divakṣasām |
| Locativo |
दिवक्षसि
divakṣasi |
दिवक्षसोः
divakṣasoḥ |
दिवक्षःसु
divakṣaḥsu दिवक्षस्सु divakṣassu |