| Singular | Dual | Plural | |
| Nominative |
दिवौकाः
divaukāḥ |
दिवौकसौ
divaukasau |
दिवौकसः
divaukasaḥ |
| Vocative |
दिवौकः
divaukaḥ |
दिवौकसौ
divaukasau |
दिवौकसः
divaukasaḥ |
| Accusative |
दिवौकसम्
divaukasam |
दिवौकसौ
divaukasau |
दिवौकसः
divaukasaḥ |
| Instrumental |
दिवौकसा
divaukasā |
दिवौकोभ्याम्
divaukobhyām |
दिवौकोभिः
divaukobhiḥ |
| Dative |
दिवौकसे
divaukase |
दिवौकोभ्याम्
divaukobhyām |
दिवौकोभ्यः
divaukobhyaḥ |
| Ablative |
दिवौकसः
divaukasaḥ |
दिवौकोभ्याम्
divaukobhyām |
दिवौकोभ्यः
divaukobhyaḥ |
| Genitive |
दिवौकसः
divaukasaḥ |
दिवौकसोः
divaukasoḥ |
दिवौकसाम्
divaukasām |
| Locative |
दिवौकसि
divaukasi |
दिवौकसोः
divaukasoḥ |
दिवौकःसु
divaukaḥsu दिवौकस्सु divaukassu |