| Singular | Dual | Plural | |
| Nominativo |
दिवौकाः
divaukāḥ |
दिवौकसौ
divaukasau |
दिवौकसः
divaukasaḥ |
| Vocativo |
दिवौकः
divaukaḥ |
दिवौकसौ
divaukasau |
दिवौकसः
divaukasaḥ |
| Acusativo |
दिवौकसम्
divaukasam |
दिवौकसौ
divaukasau |
दिवौकसः
divaukasaḥ |
| Instrumental |
दिवौकसा
divaukasā |
दिवौकोभ्याम्
divaukobhyām |
दिवौकोभिः
divaukobhiḥ |
| Dativo |
दिवौकसे
divaukase |
दिवौकोभ्याम्
divaukobhyām |
दिवौकोभ्यः
divaukobhyaḥ |
| Ablativo |
दिवौकसः
divaukasaḥ |
दिवौकोभ्याम्
divaukobhyām |
दिवौकोभ्यः
divaukobhyaḥ |
| Genitivo |
दिवौकसः
divaukasaḥ |
दिवौकसोः
divaukasoḥ |
दिवौकसाम्
divaukasām |
| Locativo |
दिवौकसि
divaukasi |
दिवौकसोः
divaukasoḥ |
दिवौकःसु
divaukaḥsu दिवौकस्सु divaukassu |