Sanskrit tools

Sanskrit declension


Declension of दिवौकःपति divaukaḥpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवौकःपतिः divaukaḥpatiḥ
दिवौकःपती divaukaḥpatī
दिवौकःपतयः divaukaḥpatayaḥ
Vocative दिवौकःपते divaukaḥpate
दिवौकःपती divaukaḥpatī
दिवौकःपतयः divaukaḥpatayaḥ
Accusative दिवौकःपतिम् divaukaḥpatim
दिवौकःपती divaukaḥpatī
दिवौकःपतीन् divaukaḥpatīn
Instrumental दिवौकःपतिना divaukaḥpatinā
दिवौकःपतिभ्याम् divaukaḥpatibhyām
दिवौकःपतिभिः divaukaḥpatibhiḥ
Dative दिवौकःपतये divaukaḥpataye
दिवौकःपतिभ्याम् divaukaḥpatibhyām
दिवौकःपतिभ्यः divaukaḥpatibhyaḥ
Ablative दिवौकःपतेः divaukaḥpateḥ
दिवौकःपतिभ्याम् divaukaḥpatibhyām
दिवौकःपतिभ्यः divaukaḥpatibhyaḥ
Genitive दिवौकःपतेः divaukaḥpateḥ
दिवौकःपत्योः divaukaḥpatyoḥ
दिवौकःपतीनाम् divaukaḥpatīnām
Locative दिवौकःपतौ divaukaḥpatau
दिवौकःपत्योः divaukaḥpatyoḥ
दिवौकःपतिषु divaukaḥpatiṣu