| Singular | Dual | Plural |
| Nominativo |
दिवौकःपतिः
divaukaḥpatiḥ
|
दिवौकःपती
divaukaḥpatī
|
दिवौकःपतयः
divaukaḥpatayaḥ
|
| Vocativo |
दिवौकःपते
divaukaḥpate
|
दिवौकःपती
divaukaḥpatī
|
दिवौकःपतयः
divaukaḥpatayaḥ
|
| Acusativo |
दिवौकःपतिम्
divaukaḥpatim
|
दिवौकःपती
divaukaḥpatī
|
दिवौकःपतीन्
divaukaḥpatīn
|
| Instrumental |
दिवौकःपतिना
divaukaḥpatinā
|
दिवौकःपतिभ्याम्
divaukaḥpatibhyām
|
दिवौकःपतिभिः
divaukaḥpatibhiḥ
|
| Dativo |
दिवौकःपतये
divaukaḥpataye
|
दिवौकःपतिभ्याम्
divaukaḥpatibhyām
|
दिवौकःपतिभ्यः
divaukaḥpatibhyaḥ
|
| Ablativo |
दिवौकःपतेः
divaukaḥpateḥ
|
दिवौकःपतिभ्याम्
divaukaḥpatibhyām
|
दिवौकःपतिभ्यः
divaukaḥpatibhyaḥ
|
| Genitivo |
दिवौकःपतेः
divaukaḥpateḥ
|
दिवौकःपत्योः
divaukaḥpatyoḥ
|
दिवौकःपतीनाम्
divaukaḥpatīnām
|
| Locativo |
दिवौकःपतौ
divaukaḥpatau
|
दिवौकःपत्योः
divaukaḥpatyoḥ
|
दिवौकःपतिषु
divaukaḥpatiṣu
|