Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयास्तोमीया akṣṇayāstomīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्ष्णयास्तोमीया akṣṇayāstomīyā
अक्ष्णयास्तोमीये akṣṇayāstomīye
अक्ष्णयास्तोमीयाः akṣṇayāstomīyāḥ
Vocative अक्ष्णयास्तोमीये akṣṇayāstomīye
अक्ष्णयास्तोमीये akṣṇayāstomīye
अक्ष्णयास्तोमीयाः akṣṇayāstomīyāḥ
Accusative अक्ष्णयास्तोमीयाम् akṣṇayāstomīyām
अक्ष्णयास्तोमीये akṣṇayāstomīye
अक्ष्णयास्तोमीयाः akṣṇayāstomīyāḥ
Instrumental अक्ष्णयास्तोमीयया akṣṇayāstomīyayā
अक्ष्णयास्तोमीयाभ्याम् akṣṇayāstomīyābhyām
अक्ष्णयास्तोमीयाभिः akṣṇayāstomīyābhiḥ
Dative अक्ष्णयास्तोमीयायै akṣṇayāstomīyāyai
अक्ष्णयास्तोमीयाभ्याम् akṣṇayāstomīyābhyām
अक्ष्णयास्तोमीयाभ्यः akṣṇayāstomīyābhyaḥ
Ablative अक्ष्णयास्तोमीयायाः akṣṇayāstomīyāyāḥ
अक्ष्णयास्तोमीयाभ्याम् akṣṇayāstomīyābhyām
अक्ष्णयास्तोमीयाभ्यः akṣṇayāstomīyābhyaḥ
Genitive अक्ष्णयास्तोमीयायाः akṣṇayāstomīyāyāḥ
अक्ष्णयास्तोमीययोः akṣṇayāstomīyayoḥ
अक्ष्णयास्तोमीयानाम् akṣṇayāstomīyānām
Locative अक्ष्णयास्तोमीयायाम् akṣṇayāstomīyāyām
अक्ष्णयास्तोमीययोः akṣṇayāstomīyayoḥ
अक्ष्णयास्तोमीयासु akṣṇayāstomīyāsu