| Singular | Dual | Plural |
Nominativo |
अक्ष्णयास्तोमीया
akṣṇayāstomīyā
|
अक्ष्णयास्तोमीये
akṣṇayāstomīye
|
अक्ष्णयास्तोमीयाः
akṣṇayāstomīyāḥ
|
Vocativo |
अक्ष्णयास्तोमीये
akṣṇayāstomīye
|
अक्ष्णयास्तोमीये
akṣṇayāstomīye
|
अक्ष्णयास्तोमीयाः
akṣṇayāstomīyāḥ
|
Acusativo |
अक्ष्णयास्तोमीयाम्
akṣṇayāstomīyām
|
अक्ष्णयास्तोमीये
akṣṇayāstomīye
|
अक्ष्णयास्तोमीयाः
akṣṇayāstomīyāḥ
|
Instrumental |
अक्ष्णयास्तोमीयया
akṣṇayāstomīyayā
|
अक्ष्णयास्तोमीयाभ्याम्
akṣṇayāstomīyābhyām
|
अक्ष्णयास्तोमीयाभिः
akṣṇayāstomīyābhiḥ
|
Dativo |
अक्ष्णयास्तोमीयायै
akṣṇayāstomīyāyai
|
अक्ष्णयास्तोमीयाभ्याम्
akṣṇayāstomīyābhyām
|
अक्ष्णयास्तोमीयाभ्यः
akṣṇayāstomīyābhyaḥ
|
Ablativo |
अक्ष्णयास्तोमीयायाः
akṣṇayāstomīyāyāḥ
|
अक्ष्णयास्तोमीयाभ्याम्
akṣṇayāstomīyābhyām
|
अक्ष्णयास्तोमीयाभ्यः
akṣṇayāstomīyābhyaḥ
|
Genitivo |
अक्ष्णयास्तोमीयायाः
akṣṇayāstomīyāyāḥ
|
अक्ष्णयास्तोमीययोः
akṣṇayāstomīyayoḥ
|
अक्ष्णयास्तोमीयानाम्
akṣṇayāstomīyānām
|
Locativo |
अक्ष्णयास्तोमीयायाम्
akṣṇayāstomīyāyām
|
अक्ष्णयास्तोमीययोः
akṣṇayāstomīyayoḥ
|
अक्ष्णयास्तोमीयासु
akṣṇayāstomīyāsu
|