Sanskrit tools

Sanskrit declension


Declension of दीनचिन्तामणि dīnacintāmaṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दीनचिन्तामणिः dīnacintāmaṇiḥ
दीनचिन्तामणी dīnacintāmaṇī
दीनचिन्तामणयः dīnacintāmaṇayaḥ
Vocative दीनचिन्तामणे dīnacintāmaṇe
दीनचिन्तामणी dīnacintāmaṇī
दीनचिन्तामणयः dīnacintāmaṇayaḥ
Accusative दीनचिन्तामणिम् dīnacintāmaṇim
दीनचिन्तामणी dīnacintāmaṇī
दीनचिन्तामणीः dīnacintāmaṇīḥ
Instrumental दीनचिन्तामण्या dīnacintāmaṇyā
दीनचिन्तामणिभ्याम् dīnacintāmaṇibhyām
दीनचिन्तामणिभिः dīnacintāmaṇibhiḥ
Dative दीनचिन्तामणये dīnacintāmaṇaye
दीनचिन्तामण्यै dīnacintāmaṇyai
दीनचिन्तामणिभ्याम् dīnacintāmaṇibhyām
दीनचिन्तामणिभ्यः dīnacintāmaṇibhyaḥ
Ablative दीनचिन्तामणेः dīnacintāmaṇeḥ
दीनचिन्तामण्याः dīnacintāmaṇyāḥ
दीनचिन्तामणिभ्याम् dīnacintāmaṇibhyām
दीनचिन्तामणिभ्यः dīnacintāmaṇibhyaḥ
Genitive दीनचिन्तामणेः dīnacintāmaṇeḥ
दीनचिन्तामण्याः dīnacintāmaṇyāḥ
दीनचिन्तामण्योः dīnacintāmaṇyoḥ
दीनचिन्तामणीनाम् dīnacintāmaṇīnām
Locative दीनचिन्तामणौ dīnacintāmaṇau
दीनचिन्तामण्याम् dīnacintāmaṇyām
दीनचिन्तामण्योः dīnacintāmaṇyoḥ
दीनचिन्तामणिषु dīnacintāmaṇiṣu