Singular | Dual | Plural | |
Nominativo |
दीनचिन्तामणिः
dīnacintāmaṇiḥ |
दीनचिन्तामणी
dīnacintāmaṇī |
दीनचिन्तामणयः
dīnacintāmaṇayaḥ |
Vocativo |
दीनचिन्तामणे
dīnacintāmaṇe |
दीनचिन्तामणी
dīnacintāmaṇī |
दीनचिन्तामणयः
dīnacintāmaṇayaḥ |
Acusativo |
दीनचिन्तामणिम्
dīnacintāmaṇim |
दीनचिन्तामणी
dīnacintāmaṇī |
दीनचिन्तामणीः
dīnacintāmaṇīḥ |
Instrumental |
दीनचिन्तामण्या
dīnacintāmaṇyā |
दीनचिन्तामणिभ्याम्
dīnacintāmaṇibhyām |
दीनचिन्तामणिभिः
dīnacintāmaṇibhiḥ |
Dativo |
दीनचिन्तामणये
dīnacintāmaṇaye दीनचिन्तामण्यै dīnacintāmaṇyai |
दीनचिन्तामणिभ्याम्
dīnacintāmaṇibhyām |
दीनचिन्तामणिभ्यः
dīnacintāmaṇibhyaḥ |
Ablativo |
दीनचिन्तामणेः
dīnacintāmaṇeḥ दीनचिन्तामण्याः dīnacintāmaṇyāḥ |
दीनचिन्तामणिभ्याम्
dīnacintāmaṇibhyām |
दीनचिन्तामणिभ्यः
dīnacintāmaṇibhyaḥ |
Genitivo |
दीनचिन्तामणेः
dīnacintāmaṇeḥ दीनचिन्तामण्याः dīnacintāmaṇyāḥ |
दीनचिन्तामण्योः
dīnacintāmaṇyoḥ |
दीनचिन्तामणीनाम्
dīnacintāmaṇīnām |
Locativo |
दीनचिन्तामणौ
dīnacintāmaṇau दीनचिन्तामण्याम् dīnacintāmaṇyām |
दीनचिन्तामण्योः
dīnacintāmaṇyoḥ |
दीनचिन्तामणिषु
dīnacintāmaṇiṣu |