Sanskrit tools

Sanskrit declension


Declension of दीर्णाङ्ग dīrṇāṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दीर्णाङ्गः dīrṇāṅgaḥ
दीर्णाङ्गौ dīrṇāṅgau
दीर्णाङ्गाः dīrṇāṅgāḥ
Vocative दीर्णाङ्ग dīrṇāṅga
दीर्णाङ्गौ dīrṇāṅgau
दीर्णाङ्गाः dīrṇāṅgāḥ
Accusative दीर्णाङ्गम् dīrṇāṅgam
दीर्णाङ्गौ dīrṇāṅgau
दीर्णाङ्गान् dīrṇāṅgān
Instrumental दीर्णाङ्गेन dīrṇāṅgena
दीर्णाङ्गाभ्याम् dīrṇāṅgābhyām
दीर्णाङ्गैः dīrṇāṅgaiḥ
Dative दीर्णाङ्गाय dīrṇāṅgāya
दीर्णाङ्गाभ्याम् dīrṇāṅgābhyām
दीर्णाङ्गेभ्यः dīrṇāṅgebhyaḥ
Ablative दीर्णाङ्गात् dīrṇāṅgāt
दीर्णाङ्गाभ्याम् dīrṇāṅgābhyām
दीर्णाङ्गेभ्यः dīrṇāṅgebhyaḥ
Genitive दीर्णाङ्गस्य dīrṇāṅgasya
दीर्णाङ्गयोः dīrṇāṅgayoḥ
दीर्णाङ्गानाम् dīrṇāṅgānām
Locative दीर्णाङ्गे dīrṇāṅge
दीर्णाङ्गयोः dīrṇāṅgayoḥ
दीर्णाङ्गेषु dīrṇāṅgeṣu