Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दीर्णाङ्ग dīrṇāṅga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दीर्णाङ्गः dīrṇāṅgaḥ
दीर्णाङ्गौ dīrṇāṅgau
दीर्णाङ्गाः dīrṇāṅgāḥ
Vocativo दीर्णाङ्ग dīrṇāṅga
दीर्णाङ्गौ dīrṇāṅgau
दीर्णाङ्गाः dīrṇāṅgāḥ
Acusativo दीर्णाङ्गम् dīrṇāṅgam
दीर्णाङ्गौ dīrṇāṅgau
दीर्णाङ्गान् dīrṇāṅgān
Instrumental दीर्णाङ्गेन dīrṇāṅgena
दीर्णाङ्गाभ्याम् dīrṇāṅgābhyām
दीर्णाङ्गैः dīrṇāṅgaiḥ
Dativo दीर्णाङ्गाय dīrṇāṅgāya
दीर्णाङ्गाभ्याम् dīrṇāṅgābhyām
दीर्णाङ्गेभ्यः dīrṇāṅgebhyaḥ
Ablativo दीर्णाङ्गात् dīrṇāṅgāt
दीर्णाङ्गाभ्याम् dīrṇāṅgābhyām
दीर्णाङ्गेभ्यः dīrṇāṅgebhyaḥ
Genitivo दीर्णाङ्गस्य dīrṇāṅgasya
दीर्णाङ्गयोः dīrṇāṅgayoḥ
दीर्णाङ्गानाम् dīrṇāṅgānām
Locativo दीर्णाङ्गे dīrṇāṅge
दीर्णाङ्गयोः dīrṇāṅgayoḥ
दीर्णाङ्गेषु dīrṇāṅgeṣu