Sanskrit tools

Sanskrit declension


Declension of दुःखेता duḥkhetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुःखेता duḥkhetā
दुःखेते duḥkhete
दुःखेताः duḥkhetāḥ
Vocative दुःखेते duḥkhete
दुःखेते duḥkhete
दुःखेताः duḥkhetāḥ
Accusative दुःखेताम् duḥkhetām
दुःखेते duḥkhete
दुःखेताः duḥkhetāḥ
Instrumental दुःखेतया duḥkhetayā
दुःखेताभ्याम् duḥkhetābhyām
दुःखेताभिः duḥkhetābhiḥ
Dative दुःखेतायै duḥkhetāyai
दुःखेताभ्याम् duḥkhetābhyām
दुःखेताभ्यः duḥkhetābhyaḥ
Ablative दुःखेतायाः duḥkhetāyāḥ
दुःखेताभ्याम् duḥkhetābhyām
दुःखेताभ्यः duḥkhetābhyaḥ
Genitive दुःखेतायाः duḥkhetāyāḥ
दुःखेतयोः duḥkhetayoḥ
दुःखेतानाम् duḥkhetānām
Locative दुःखेतायाम् duḥkhetāyām
दुःखेतयोः duḥkhetayoḥ
दुःखेतासु duḥkhetāsu