Singular | Dual | Plural | |
Nominativo |
दुःखेता
duḥkhetā |
दुःखेते
duḥkhete |
दुःखेताः
duḥkhetāḥ |
Vocativo |
दुःखेते
duḥkhete |
दुःखेते
duḥkhete |
दुःखेताः
duḥkhetāḥ |
Acusativo |
दुःखेताम्
duḥkhetām |
दुःखेते
duḥkhete |
दुःखेताः
duḥkhetāḥ |
Instrumental |
दुःखेतया
duḥkhetayā |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेताभिः
duḥkhetābhiḥ |
Dativo |
दुःखेतायै
duḥkhetāyai |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेताभ्यः
duḥkhetābhyaḥ |
Ablativo |
दुःखेतायाः
duḥkhetāyāḥ |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेताभ्यः
duḥkhetābhyaḥ |
Genitivo |
दुःखेतायाः
duḥkhetāyāḥ |
दुःखेतयोः
duḥkhetayoḥ |
दुःखेतानाम्
duḥkhetānām |
Locativo |
दुःखेतायाम्
duḥkhetāyām |
दुःखेतयोः
duḥkhetayoḥ |
दुःखेतासु
duḥkhetāsu |