Sanskrit tools

Sanskrit declension


Declension of दुःखेत duḥkheta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुःखेतम् duḥkhetam
दुःखेते duḥkhete
दुःखेतानि duḥkhetāni
Vocative दुःखेत duḥkheta
दुःखेते duḥkhete
दुःखेतानि duḥkhetāni
Accusative दुःखेतम् duḥkhetam
दुःखेते duḥkhete
दुःखेतानि duḥkhetāni
Instrumental दुःखेतेन duḥkhetena
दुःखेताभ्याम् duḥkhetābhyām
दुःखेतैः duḥkhetaiḥ
Dative दुःखेताय duḥkhetāya
दुःखेताभ्याम् duḥkhetābhyām
दुःखेतेभ्यः duḥkhetebhyaḥ
Ablative दुःखेतात् duḥkhetāt
दुःखेताभ्याम् duḥkhetābhyām
दुःखेतेभ्यः duḥkhetebhyaḥ
Genitive दुःखेतस्य duḥkhetasya
दुःखेतयोः duḥkhetayoḥ
दुःखेतानाम् duḥkhetānām
Locative दुःखेते duḥkhete
दुःखेतयोः duḥkhetayoḥ
दुःखेतेषु duḥkheteṣu