Singular | Dual | Plural | |
Nominativo |
दुःखेतम्
duḥkhetam |
दुःखेते
duḥkhete |
दुःखेतानि
duḥkhetāni |
Vocativo |
दुःखेत
duḥkheta |
दुःखेते
duḥkhete |
दुःखेतानि
duḥkhetāni |
Acusativo |
दुःखेतम्
duḥkhetam |
दुःखेते
duḥkhete |
दुःखेतानि
duḥkhetāni |
Instrumental |
दुःखेतेन
duḥkhetena |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेतैः
duḥkhetaiḥ |
Dativo |
दुःखेताय
duḥkhetāya |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेतेभ्यः
duḥkhetebhyaḥ |
Ablativo |
दुःखेतात्
duḥkhetāt |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेतेभ्यः
duḥkhetebhyaḥ |
Genitivo |
दुःखेतस्य
duḥkhetasya |
दुःखेतयोः
duḥkhetayoḥ |
दुःखेतानाम्
duḥkhetānām |
Locativo |
दुःखेते
duḥkhete |
दुःखेतयोः
duḥkhetayoḥ |
दुःखेतेषु
duḥkheteṣu |