| Singular | Dual | Plural |
Nominative |
दुन्दुभिस्वरनिर्घोषः
dundubhisvaranirghoṣaḥ
|
दुन्दुभिस्वरनिर्घोषौ
dundubhisvaranirghoṣau
|
दुन्दुभिस्वरनिर्घोषाः
dundubhisvaranirghoṣāḥ
|
Vocative |
दुन्दुभिस्वरनिर्घोष
dundubhisvaranirghoṣa
|
दुन्दुभिस्वरनिर्घोषौ
dundubhisvaranirghoṣau
|
दुन्दुभिस्वरनिर्घोषाः
dundubhisvaranirghoṣāḥ
|
Accusative |
दुन्दुभिस्वरनिर्घोषम्
dundubhisvaranirghoṣam
|
दुन्दुभिस्वरनिर्घोषौ
dundubhisvaranirghoṣau
|
दुन्दुभिस्वरनिर्घोषान्
dundubhisvaranirghoṣān
|
Instrumental |
दुन्दुभिस्वरनिर्घोषेण
dundubhisvaranirghoṣeṇa
|
दुन्दुभिस्वरनिर्घोषाभ्याम्
dundubhisvaranirghoṣābhyām
|
दुन्दुभिस्वरनिर्घोषैः
dundubhisvaranirghoṣaiḥ
|
Dative |
दुन्दुभिस्वरनिर्घोषाय
dundubhisvaranirghoṣāya
|
दुन्दुभिस्वरनिर्घोषाभ्याम्
dundubhisvaranirghoṣābhyām
|
दुन्दुभिस्वरनिर्घोषेभ्यः
dundubhisvaranirghoṣebhyaḥ
|
Ablative |
दुन्दुभिस्वरनिर्घोषात्
dundubhisvaranirghoṣāt
|
दुन्दुभिस्वरनिर्घोषाभ्याम्
dundubhisvaranirghoṣābhyām
|
दुन्दुभिस्वरनिर्घोषेभ्यः
dundubhisvaranirghoṣebhyaḥ
|
Genitive |
दुन्दुभिस्वरनिर्घोषस्य
dundubhisvaranirghoṣasya
|
दुन्दुभिस्वरनिर्घोषयोः
dundubhisvaranirghoṣayoḥ
|
दुन्दुभिस्वरनिर्घोषाणाम्
dundubhisvaranirghoṣāṇām
|
Locative |
दुन्दुभिस्वरनिर्घोषे
dundubhisvaranirghoṣe
|
दुन्दुभिस्वरनिर्घोषयोः
dundubhisvaranirghoṣayoḥ
|
दुन्दुभिस्वरनिर्घोषेषु
dundubhisvaranirghoṣeṣu
|