Sanskrit tools

Sanskrit declension


Declension of दुन्दुभिस्वरनिर्घोष dundubhisvaranirghoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुन्दुभिस्वरनिर्घोषः dundubhisvaranirghoṣaḥ
दुन्दुभिस्वरनिर्घोषौ dundubhisvaranirghoṣau
दुन्दुभिस्वरनिर्घोषाः dundubhisvaranirghoṣāḥ
Vocative दुन्दुभिस्वरनिर्घोष dundubhisvaranirghoṣa
दुन्दुभिस्वरनिर्घोषौ dundubhisvaranirghoṣau
दुन्दुभिस्वरनिर्घोषाः dundubhisvaranirghoṣāḥ
Accusative दुन्दुभिस्वरनिर्घोषम् dundubhisvaranirghoṣam
दुन्दुभिस्वरनिर्घोषौ dundubhisvaranirghoṣau
दुन्दुभिस्वरनिर्घोषान् dundubhisvaranirghoṣān
Instrumental दुन्दुभिस्वरनिर्घोषेण dundubhisvaranirghoṣeṇa
दुन्दुभिस्वरनिर्घोषाभ्याम् dundubhisvaranirghoṣābhyām
दुन्दुभिस्वरनिर्घोषैः dundubhisvaranirghoṣaiḥ
Dative दुन्दुभिस्वरनिर्घोषाय dundubhisvaranirghoṣāya
दुन्दुभिस्वरनिर्घोषाभ्याम् dundubhisvaranirghoṣābhyām
दुन्दुभिस्वरनिर्घोषेभ्यः dundubhisvaranirghoṣebhyaḥ
Ablative दुन्दुभिस्वरनिर्घोषात् dundubhisvaranirghoṣāt
दुन्दुभिस्वरनिर्घोषाभ्याम् dundubhisvaranirghoṣābhyām
दुन्दुभिस्वरनिर्घोषेभ्यः dundubhisvaranirghoṣebhyaḥ
Genitive दुन्दुभिस्वरनिर्घोषस्य dundubhisvaranirghoṣasya
दुन्दुभिस्वरनिर्घोषयोः dundubhisvaranirghoṣayoḥ
दुन्दुभिस्वरनिर्घोषाणाम् dundubhisvaranirghoṣāṇām
Locative दुन्दुभिस्वरनिर्घोषे dundubhisvaranirghoṣe
दुन्दुभिस्वरनिर्घोषयोः dundubhisvaranirghoṣayoḥ
दुन्दुभिस्वरनिर्घोषेषु dundubhisvaranirghoṣeṣu