| Singular | Dual | Plural |
Nominativo |
दुन्दुभिस्वरनिर्घोषः
dundubhisvaranirghoṣaḥ
|
दुन्दुभिस्वरनिर्घोषौ
dundubhisvaranirghoṣau
|
दुन्दुभिस्वरनिर्घोषाः
dundubhisvaranirghoṣāḥ
|
Vocativo |
दुन्दुभिस्वरनिर्घोष
dundubhisvaranirghoṣa
|
दुन्दुभिस्वरनिर्घोषौ
dundubhisvaranirghoṣau
|
दुन्दुभिस्वरनिर्घोषाः
dundubhisvaranirghoṣāḥ
|
Acusativo |
दुन्दुभिस्वरनिर्घोषम्
dundubhisvaranirghoṣam
|
दुन्दुभिस्वरनिर्घोषौ
dundubhisvaranirghoṣau
|
दुन्दुभिस्वरनिर्घोषान्
dundubhisvaranirghoṣān
|
Instrumental |
दुन्दुभिस्वरनिर्घोषेण
dundubhisvaranirghoṣeṇa
|
दुन्दुभिस्वरनिर्घोषाभ्याम्
dundubhisvaranirghoṣābhyām
|
दुन्दुभिस्वरनिर्घोषैः
dundubhisvaranirghoṣaiḥ
|
Dativo |
दुन्दुभिस्वरनिर्घोषाय
dundubhisvaranirghoṣāya
|
दुन्दुभिस्वरनिर्घोषाभ्याम्
dundubhisvaranirghoṣābhyām
|
दुन्दुभिस्वरनिर्घोषेभ्यः
dundubhisvaranirghoṣebhyaḥ
|
Ablativo |
दुन्दुभिस्वरनिर्घोषात्
dundubhisvaranirghoṣāt
|
दुन्दुभिस्वरनिर्घोषाभ्याम्
dundubhisvaranirghoṣābhyām
|
दुन्दुभिस्वरनिर्घोषेभ्यः
dundubhisvaranirghoṣebhyaḥ
|
Genitivo |
दुन्दुभिस्वरनिर्घोषस्य
dundubhisvaranirghoṣasya
|
दुन्दुभिस्वरनिर्घोषयोः
dundubhisvaranirghoṣayoḥ
|
दुन्दुभिस्वरनिर्घोषाणाम्
dundubhisvaranirghoṣāṇām
|
Locativo |
दुन्दुभिस्वरनिर्घोषे
dundubhisvaranirghoṣe
|
दुन्दुभिस्वरनिर्घोषयोः
dundubhisvaranirghoṣayoḥ
|
दुन्दुभिस्वरनिर्घोषेषु
dundubhisvaranirghoṣeṣu
|