Sanskrit tools

Sanskrit declension


Declension of दुरनुगा duranugā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरनुगा duranugā
दुरनुगे duranuge
दुरनुगाः duranugāḥ
Vocative दुरनुगे duranuge
दुरनुगे duranuge
दुरनुगाः duranugāḥ
Accusative दुरनुगाम् duranugām
दुरनुगे duranuge
दुरनुगाः duranugāḥ
Instrumental दुरनुगया duranugayā
दुरनुगाभ्याम् duranugābhyām
दुरनुगाभिः duranugābhiḥ
Dative दुरनुगायै duranugāyai
दुरनुगाभ्याम् duranugābhyām
दुरनुगाभ्यः duranugābhyaḥ
Ablative दुरनुगायाः duranugāyāḥ
दुरनुगाभ्याम् duranugābhyām
दुरनुगाभ्यः duranugābhyaḥ
Genitive दुरनुगायाः duranugāyāḥ
दुरनुगयोः duranugayoḥ
दुरनुगानाम् duranugānām
Locative दुरनुगायाम् duranugāyām
दुरनुगयोः duranugayoḥ
दुरनुगासु duranugāsu