Singular | Dual | Plural | |
Nominativo |
दुरनुगा
duranugā |
दुरनुगे
duranuge |
दुरनुगाः
duranugāḥ |
Vocativo |
दुरनुगे
duranuge |
दुरनुगे
duranuge |
दुरनुगाः
duranugāḥ |
Acusativo |
दुरनुगाम्
duranugām |
दुरनुगे
duranuge |
दुरनुगाः
duranugāḥ |
Instrumental |
दुरनुगया
duranugayā |
दुरनुगाभ्याम्
duranugābhyām |
दुरनुगाभिः
duranugābhiḥ |
Dativo |
दुरनुगायै
duranugāyai |
दुरनुगाभ्याम्
duranugābhyām |
दुरनुगाभ्यः
duranugābhyaḥ |
Ablativo |
दुरनुगायाः
duranugāyāḥ |
दुरनुगाभ्याम्
duranugābhyām |
दुरनुगाभ्यः
duranugābhyaḥ |
Genitivo |
दुरनुगायाः
duranugāyāḥ |
दुरनुगयोः
duranugayoḥ |
दुरनुगानाम्
duranugānām |
Locativo |
दुरनुगायाम्
duranugāyām |
दुरनुगयोः
duranugayoḥ |
दुरनुगासु
duranugāsu |