Sanskrit tools

Sanskrit declension


Declension of दुरापना durāpanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरापना durāpanā
दुरापने durāpane
दुरापनाः durāpanāḥ
Vocative दुरापने durāpane
दुरापने durāpane
दुरापनाः durāpanāḥ
Accusative दुरापनाम् durāpanām
दुरापने durāpane
दुरापनाः durāpanāḥ
Instrumental दुरापनया durāpanayā
दुरापनाभ्याम् durāpanābhyām
दुरापनाभिः durāpanābhiḥ
Dative दुरापनायै durāpanāyai
दुरापनाभ्याम् durāpanābhyām
दुरापनाभ्यः durāpanābhyaḥ
Ablative दुरापनायाः durāpanāyāḥ
दुरापनाभ्याम् durāpanābhyām
दुरापनाभ्यः durāpanābhyaḥ
Genitive दुरापनायाः durāpanāyāḥ
दुरापनयोः durāpanayoḥ
दुरापनानाम् durāpanānām
Locative दुरापनायाम् durāpanāyām
दुरापनयोः durāpanayoḥ
दुरापनासु durāpanāsu