Singular | Dual | Plural | |
Nominative |
दुरापना
durāpanā |
दुरापने
durāpane |
दुरापनाः
durāpanāḥ |
Vocative |
दुरापने
durāpane |
दुरापने
durāpane |
दुरापनाः
durāpanāḥ |
Accusative |
दुरापनाम्
durāpanām |
दुरापने
durāpane |
दुरापनाः
durāpanāḥ |
Instrumental |
दुरापनया
durāpanayā |
दुरापनाभ्याम्
durāpanābhyām |
दुरापनाभिः
durāpanābhiḥ |
Dative |
दुरापनायै
durāpanāyai |
दुरापनाभ्याम्
durāpanābhyām |
दुरापनाभ्यः
durāpanābhyaḥ |
Ablative |
दुरापनायाः
durāpanāyāḥ |
दुरापनाभ्याम्
durāpanābhyām |
दुरापनाभ्यः
durāpanābhyaḥ |
Genitive |
दुरापनायाः
durāpanāyāḥ |
दुरापनयोः
durāpanayoḥ |
दुरापनानाम्
durāpanānām |
Locative |
दुरापनायाम्
durāpanāyām |
दुरापनयोः
durāpanayoḥ |
दुरापनासु
durāpanāsu |